तञ्चक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तञ्चकः
तञ्चकौ
तञ्चकाः
सम्बोधन
तञ्चक
तञ्चकौ
तञ्चकाः
द्वितीया
तञ्चकम्
तञ्चकौ
तञ्चकान्
तृतीया
तञ्चकेन
तञ्चकाभ्याम्
तञ्चकैः
चतुर्थी
तञ्चकाय
तञ्चकाभ्याम्
तञ्चकेभ्यः
पञ्चमी
तञ्चकात् / तञ्चकाद्
तञ्चकाभ्याम्
तञ्चकेभ्यः
षष्ठी
तञ्चकस्य
तञ्चकयोः
तञ्चकानाम्
सप्तमी
तञ्चके
तञ्चकयोः
तञ्चकेषु
 
एक
द्वि
बहु
प्रथमा
तञ्चकः
तञ्चकौ
तञ्चकाः
सम्बोधन
तञ्चक
तञ्चकौ
तञ्चकाः
द्वितीया
तञ्चकम्
तञ्चकौ
तञ्चकान्
तृतीया
तञ्चकेन
तञ्चकाभ्याम्
तञ्चकैः
चतुर्थी
तञ्चकाय
तञ्चकाभ्याम्
तञ्चकेभ्यः
पञ्चमी
तञ्चकात् / तञ्चकाद्
तञ्चकाभ्याम्
तञ्चकेभ्यः
षष्ठी
तञ्चकस्य
तञ्चकयोः
तञ्चकानाम्
सप्तमी
तञ्चके
तञ्चकयोः
तञ्चकेषु


अन्याः