तङ्गितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तङ्गितव्यः
तङ्गितव्यौ
तङ्गितव्याः
सम्बोधन
तङ्गितव्य
तङ्गितव्यौ
तङ्गितव्याः
द्वितीया
तङ्गितव्यम्
तङ्गितव्यौ
तङ्गितव्यान्
तृतीया
तङ्गितव्येन
तङ्गितव्याभ्याम्
तङ्गितव्यैः
चतुर्थी
तङ्गितव्याय
तङ्गितव्याभ्याम्
तङ्गितव्येभ्यः
पञ्चमी
तङ्गितव्यात् / तङ्गितव्याद्
तङ्गितव्याभ्याम्
तङ्गितव्येभ्यः
षष्ठी
तङ्गितव्यस्य
तङ्गितव्ययोः
तङ्गितव्यानाम्
सप्तमी
तङ्गितव्ये
तङ्गितव्ययोः
तङ्गितव्येषु
 
एक
द्वि
बहु
प्रथमा
तङ्गितव्यः
तङ्गितव्यौ
तङ्गितव्याः
सम्बोधन
तङ्गितव्य
तङ्गितव्यौ
तङ्गितव्याः
द्वितीया
तङ्गितव्यम्
तङ्गितव्यौ
तङ्गितव्यान्
तृतीया
तङ्गितव्येन
तङ्गितव्याभ्याम्
तङ्गितव्यैः
चतुर्थी
तङ्गितव्याय
तङ्गितव्याभ्याम्
तङ्गितव्येभ्यः
पञ्चमी
तङ्गितव्यात् / तङ्गितव्याद्
तङ्गितव्याभ्याम्
तङ्गितव्येभ्यः
षष्ठी
तङ्गितव्यस्य
तङ्गितव्ययोः
तङ्गितव्यानाम्
सप्तमी
तङ्गितव्ये
तङ्गितव्ययोः
तङ्गितव्येषु


अन्याः