तङ्गनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तङ्गनीयः
तङ्गनीयौ
तङ्गनीयाः
सम्बोधन
तङ्गनीय
तङ्गनीयौ
तङ्गनीयाः
द्वितीया
तङ्गनीयम्
तङ्गनीयौ
तङ्गनीयान्
तृतीया
तङ्गनीयेन
तङ्गनीयाभ्याम्
तङ्गनीयैः
चतुर्थी
तङ्गनीयाय
तङ्गनीयाभ्याम्
तङ्गनीयेभ्यः
पञ्चमी
तङ्गनीयात् / तङ्गनीयाद्
तङ्गनीयाभ्याम्
तङ्गनीयेभ्यः
षष्ठी
तङ्गनीयस्य
तङ्गनीययोः
तङ्गनीयानाम्
सप्तमी
तङ्गनीये
तङ्गनीययोः
तङ्गनीयेषु
 
एक
द्वि
बहु
प्रथमा
तङ्गनीयः
तङ्गनीयौ
तङ्गनीयाः
सम्बोधन
तङ्गनीय
तङ्गनीयौ
तङ्गनीयाः
द्वितीया
तङ्गनीयम्
तङ्गनीयौ
तङ्गनीयान्
तृतीया
तङ्गनीयेन
तङ्गनीयाभ्याम्
तङ्गनीयैः
चतुर्थी
तङ्गनीयाय
तङ्गनीयाभ्याम्
तङ्गनीयेभ्यः
पञ्चमी
तङ्गनीयात् / तङ्गनीयाद्
तङ्गनीयाभ्याम्
तङ्गनीयेभ्यः
षष्ठी
तङ्गनीयस्य
तङ्गनीययोः
तङ्गनीयानाम्
सप्तमी
तङ्गनीये
तङ्गनीययोः
तङ्गनीयेषु


अन्याः