तङ्गक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तङ्गकः
तङ्गकौ
तङ्गकाः
सम्बोधन
तङ्गक
तङ्गकौ
तङ्गकाः
द्वितीया
तङ्गकम्
तङ्गकौ
तङ्गकान्
तृतीया
तङ्गकेन
तङ्गकाभ्याम्
तङ्गकैः
चतुर्थी
तङ्गकाय
तङ्गकाभ्याम्
तङ्गकेभ्यः
पञ्चमी
तङ्गकात् / तङ्गकाद्
तङ्गकाभ्याम्
तङ्गकेभ्यः
षष्ठी
तङ्गकस्य
तङ्गकयोः
तङ्गकानाम्
सप्तमी
तङ्गके
तङ्गकयोः
तङ्गकेषु
 
एक
द्वि
बहु
प्रथमा
तङ्गकः
तङ्गकौ
तङ्गकाः
सम्बोधन
तङ्गक
तङ्गकौ
तङ्गकाः
द्वितीया
तङ्गकम्
तङ्गकौ
तङ्गकान्
तृतीया
तङ्गकेन
तङ्गकाभ्याम्
तङ्गकैः
चतुर्थी
तङ्गकाय
तङ्गकाभ्याम्
तङ्गकेभ्यः
पञ्चमी
तङ्गकात् / तङ्गकाद्
तङ्गकाभ्याम्
तङ्गकेभ्यः
षष्ठी
तङ्गकस्य
तङ्गकयोः
तङ्गकानाम्
सप्तमी
तङ्गके
तङ्गकयोः
तङ्गकेषु


अन्याः