तङ्कितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तङ्कितव्यः
तङ्कितव्यौ
तङ्कितव्याः
सम्बोधन
तङ्कितव्य
तङ्कितव्यौ
तङ्कितव्याः
द्वितीया
तङ्कितव्यम्
तङ्कितव्यौ
तङ्कितव्यान्
तृतीया
तङ्कितव्येन
तङ्कितव्याभ्याम्
तङ्कितव्यैः
चतुर्थी
तङ्कितव्याय
तङ्कितव्याभ्याम्
तङ्कितव्येभ्यः
पञ्चमी
तङ्कितव्यात् / तङ्कितव्याद्
तङ्कितव्याभ्याम्
तङ्कितव्येभ्यः
षष्ठी
तङ्कितव्यस्य
तङ्कितव्ययोः
तङ्कितव्यानाम्
सप्तमी
तङ्कितव्ये
तङ्कितव्ययोः
तङ्कितव्येषु
 
एक
द्वि
बहु
प्रथमा
तङ्कितव्यः
तङ्कितव्यौ
तङ्कितव्याः
सम्बोधन
तङ्कितव्य
तङ्कितव्यौ
तङ्कितव्याः
द्वितीया
तङ्कितव्यम्
तङ्कितव्यौ
तङ्कितव्यान्
तृतीया
तङ्कितव्येन
तङ्कितव्याभ्याम्
तङ्कितव्यैः
चतुर्थी
तङ्कितव्याय
तङ्कितव्याभ्याम्
तङ्कितव्येभ्यः
पञ्चमी
तङ्कितव्यात् / तङ्कितव्याद्
तङ्कितव्याभ्याम्
तङ्कितव्येभ्यः
षष्ठी
तङ्कितव्यस्य
तङ्कितव्ययोः
तङ्कितव्यानाम्
सप्तमी
तङ्कितव्ये
तङ्कितव्ययोः
तङ्कितव्येषु


अन्याः