तक्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तक्षणीयः
तक्षणीयौ
तक्षणीयाः
सम्बोधन
तक्षणीय
तक्षणीयौ
तक्षणीयाः
द्वितीया
तक्षणीयम्
तक्षणीयौ
तक्षणीयान्
तृतीया
तक्षणीयेन
तक्षणीयाभ्याम्
तक्षणीयैः
चतुर्थी
तक्षणीयाय
तक्षणीयाभ्याम्
तक्षणीयेभ्यः
पञ्चमी
तक्षणीयात् / तक्षणीयाद्
तक्षणीयाभ्याम्
तक्षणीयेभ्यः
षष्ठी
तक्षणीयस्य
तक्षणीययोः
तक्षणीयानाम्
सप्तमी
तक्षणीये
तक्षणीययोः
तक्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
तक्षणीयः
तक्षणीयौ
तक्षणीयाः
सम्बोधन
तक्षणीय
तक्षणीयौ
तक्षणीयाः
द्वितीया
तक्षणीयम्
तक्षणीयौ
तक्षणीयान्
तृतीया
तक्षणीयेन
तक्षणीयाभ्याम्
तक्षणीयैः
चतुर्थी
तक्षणीयाय
तक्षणीयाभ्याम्
तक्षणीयेभ्यः
पञ्चमी
तक्षणीयात् / तक्षणीयाद्
तक्षणीयाभ्याम्
तक्षणीयेभ्यः
षष्ठी
तक्षणीयस्य
तक्षणीययोः
तक्षणीयानाम्
सप्तमी
तक्षणीये
तक्षणीययोः
तक्षणीयेषु


अन्याः