तकितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तकितवत् / तकितवद्
तकितवती
तकितवन्ति
सम्बोधन
तकितवत् / तकितवद्
तकितवती
तकितवन्ति
द्वितीया
तकितवत् / तकितवद्
तकितवती
तकितवन्ति
तृतीया
तकितवता
तकितवद्भ्याम्
तकितवद्भिः
चतुर्थी
तकितवते
तकितवद्भ्याम्
तकितवद्भ्यः
पञ्चमी
तकितवतः
तकितवद्भ्याम्
तकितवद्भ्यः
षष्ठी
तकितवतः
तकितवतोः
तकितवताम्
सप्तमी
तकितवति
तकितवतोः
तकितवत्सु
 
एक
द्वि
बहु
प्रथमा
तकितवत् / तकितवद्
तकितवती
तकितवन्ति
सम्बोधन
तकितवत् / तकितवद्
तकितवती
तकितवन्ति
द्वितीया
तकितवत् / तकितवद्
तकितवती
तकितवन्ति
तृतीया
तकितवता
तकितवद्भ्याम्
तकितवद्भिः
चतुर्थी
तकितवते
तकितवद्भ्याम्
तकितवद्भ्यः
पञ्चमी
तकितवतः
तकितवद्भ्याम्
तकितवद्भ्यः
षष्ठी
तकितवतः
तकितवतोः
तकितवताम्
सप्तमी
तकितवति
तकितवतोः
तकितवत्सु


अन्याः