तंसयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तंसयितव्यः
तंसयितव्यौ
तंसयितव्याः
सम्बोधन
तंसयितव्य
तंसयितव्यौ
तंसयितव्याः
द्वितीया
तंसयितव्यम्
तंसयितव्यौ
तंसयितव्यान्
तृतीया
तंसयितव्येन
तंसयितव्याभ्याम्
तंसयितव्यैः
चतुर्थी
तंसयितव्याय
तंसयितव्याभ्याम्
तंसयितव्येभ्यः
पञ्चमी
तंसयितव्यात् / तंसयितव्याद्
तंसयितव्याभ्याम्
तंसयितव्येभ्यः
षष्ठी
तंसयितव्यस्य
तंसयितव्ययोः
तंसयितव्यानाम्
सप्तमी
तंसयितव्ये
तंसयितव्ययोः
तंसयितव्येषु
 
एक
द्वि
बहु
प्रथमा
तंसयितव्यः
तंसयितव्यौ
तंसयितव्याः
सम्बोधन
तंसयितव्य
तंसयितव्यौ
तंसयितव्याः
द्वितीया
तंसयितव्यम्
तंसयितव्यौ
तंसयितव्यान्
तृतीया
तंसयितव्येन
तंसयितव्याभ्याम्
तंसयितव्यैः
चतुर्थी
तंसयितव्याय
तंसयितव्याभ्याम्
तंसयितव्येभ्यः
पञ्चमी
तंसयितव्यात् / तंसयितव्याद्
तंसयितव्याभ्याम्
तंसयितव्येभ्यः
षष्ठी
तंसयितव्यस्य
तंसयितव्ययोः
तंसयितव्यानाम्
सप्तमी
तंसयितव्ये
तंसयितव्ययोः
तंसयितव्येषु


अन्याः