तंसमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तंसमानः
तंसमानौ
तंसमानाः
सम्बोधन
तंसमान
तंसमानौ
तंसमानाः
द्वितीया
तंसमानम्
तंसमानौ
तंसमानान्
तृतीया
तंसमानेन
तंसमानाभ्याम्
तंसमानैः
चतुर्थी
तंसमानाय
तंसमानाभ्याम्
तंसमानेभ्यः
पञ्चमी
तंसमानात् / तंसमानाद्
तंसमानाभ्याम्
तंसमानेभ्यः
षष्ठी
तंसमानस्य
तंसमानयोः
तंसमानानाम्
सप्तमी
तंसमाने
तंसमानयोः
तंसमानेषु
 
एक
द्वि
बहु
प्रथमा
तंसमानः
तंसमानौ
तंसमानाः
सम्बोधन
तंसमान
तंसमानौ
तंसमानाः
द्वितीया
तंसमानम्
तंसमानौ
तंसमानान्
तृतीया
तंसमानेन
तंसमानाभ्याम्
तंसमानैः
चतुर्थी
तंसमानाय
तंसमानाभ्याम्
तंसमानेभ्यः
पञ्चमी
तंसमानात् / तंसमानाद्
तंसमानाभ्याम्
तंसमानेभ्यः
षष्ठी
तंसमानस्य
तंसमानयोः
तंसमानानाम्
सप्तमी
तंसमाने
तंसमानयोः
तंसमानेषु


अन्याः