तंसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तंसनीयः
तंसनीयौ
तंसनीयाः
सम्बोधन
तंसनीय
तंसनीयौ
तंसनीयाः
द्वितीया
तंसनीयम्
तंसनीयौ
तंसनीयान्
तृतीया
तंसनीयेन
तंसनीयाभ्याम्
तंसनीयैः
चतुर्थी
तंसनीयाय
तंसनीयाभ्याम्
तंसनीयेभ्यः
पञ्चमी
तंसनीयात् / तंसनीयाद्
तंसनीयाभ्याम्
तंसनीयेभ्यः
षष्ठी
तंसनीयस्य
तंसनीययोः
तंसनीयानाम्
सप्तमी
तंसनीये
तंसनीययोः
तंसनीयेषु
 
एक
द्वि
बहु
प्रथमा
तंसनीयः
तंसनीयौ
तंसनीयाः
सम्बोधन
तंसनीय
तंसनीयौ
तंसनीयाः
द्वितीया
तंसनीयम्
तंसनीयौ
तंसनीयान्
तृतीया
तंसनीयेन
तंसनीयाभ्याम्
तंसनीयैः
चतुर्थी
तंसनीयाय
तंसनीयाभ्याम्
तंसनीयेभ्यः
पञ्चमी
तंसनीयात् / तंसनीयाद्
तंसनीयाभ्याम्
तंसनीयेभ्यः
षष्ठी
तंसनीयस्य
तंसनीययोः
तंसनीयानाम्
सप्तमी
तंसनीये
तंसनीययोः
तंसनीयेषु


अन्याः