तंसक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तंसकः
तंसकौ
तंसकाः
सम्बोधन
तंसक
तंसकौ
तंसकाः
द्वितीया
तंसकम्
तंसकौ
तंसकान्
तृतीया
तंसकेन
तंसकाभ्याम्
तंसकैः
चतुर्थी
तंसकाय
तंसकाभ्याम्
तंसकेभ्यः
पञ्चमी
तंसकात् / तंसकाद्
तंसकाभ्याम्
तंसकेभ्यः
षष्ठी
तंसकस्य
तंसकयोः
तंसकानाम्
सप्तमी
तंसके
तंसकयोः
तंसकेषु
 
एक
द्वि
बहु
प्रथमा
तंसकः
तंसकौ
तंसकाः
सम्बोधन
तंसक
तंसकौ
तंसकाः
द्वितीया
तंसकम्
तंसकौ
तंसकान्
तृतीया
तंसकेन
तंसकाभ्याम्
तंसकैः
चतुर्थी
तंसकाय
तंसकाभ्याम्
तंसकेभ्यः
पञ्चमी
तंसकात् / तंसकाद्
तंसकाभ्याम्
तंसकेभ्यः
षष्ठी
तंसकस्य
तंसकयोः
तंसकानाम्
सप्तमी
तंसके
तंसकयोः
तंसकेषु


अन्याः