तंतुवाय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तंतुवायः
तंतुवायौ
तंतुवायाः
सम्बोधन
तंतुवाय
तंतुवायौ
तंतुवायाः
द्वितीया
तंतुवायम्
तंतुवायौ
तंतुवायान्
तृतीया
तंतुवायेन
तंतुवायाभ्याम्
तंतुवायैः
चतुर्थी
तंतुवायाय
तंतुवायाभ्याम्
तंतुवायेभ्यः
पञ्चमी
तंतुवायात् / तंतुवायाद्
तंतुवायाभ्याम्
तंतुवायेभ्यः
षष्ठी
तंतुवायस्य
तंतुवाययोः
तंतुवायानाम्
सप्तमी
तंतुवाये
तंतुवाययोः
तंतुवायेषु
 
एक
द्वि
बहु
प्रथमा
तंतुवायः
तंतुवायौ
तंतुवायाः
सम्बोधन
तंतुवाय
तंतुवायौ
तंतुवायाः
द्वितीया
तंतुवायम्
तंतुवायौ
तंतुवायान्
तृतीया
तंतुवायेन
तंतुवायाभ्याम्
तंतुवायैः
चतुर्थी
तंतुवायाय
तंतुवायाभ्याम्
तंतुवायेभ्यः
पञ्चमी
तंतुवायात् / तंतुवायाद्
तंतुवायाभ्याम्
तंतुवायेभ्यः
षष्ठी
तंतुवायस्य
तंतुवाययोः
तंतुवायानाम्
सप्तमी
तंतुवाये
तंतुवाययोः
तंतुवायेषु