ढौकितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ढौकितव्यम्
ढौकितव्ये
ढौकितव्यानि
सम्बोधन
ढौकितव्य
ढौकितव्ये
ढौकितव्यानि
द्वितीया
ढौकितव्यम्
ढौकितव्ये
ढौकितव्यानि
तृतीया
ढौकितव्येन
ढौकितव्याभ्याम्
ढौकितव्यैः
चतुर्थी
ढौकितव्याय
ढौकितव्याभ्याम्
ढौकितव्येभ्यः
पञ्चमी
ढौकितव्यात् / ढौकितव्याद्
ढौकितव्याभ्याम्
ढौकितव्येभ्यः
षष्ठी
ढौकितव्यस्य
ढौकितव्ययोः
ढौकितव्यानाम्
सप्तमी
ढौकितव्ये
ढौकितव्ययोः
ढौकितव्येषु
 
एक
द्वि
बहु
प्रथमा
ढौकितव्यम्
ढौकितव्ये
ढौकितव्यानि
सम्बोधन
ढौकितव्य
ढौकितव्ये
ढौकितव्यानि
द्वितीया
ढौकितव्यम्
ढौकितव्ये
ढौकितव्यानि
तृतीया
ढौकितव्येन
ढौकितव्याभ्याम्
ढौकितव्यैः
चतुर्थी
ढौकितव्याय
ढौकितव्याभ्याम्
ढौकितव्येभ्यः
पञ्चमी
ढौकितव्यात् / ढौकितव्याद्
ढौकितव्याभ्याम्
ढौकितव्येभ्यः
षष्ठी
ढौकितव्यस्य
ढौकितव्ययोः
ढौकितव्यानाम्
सप्तमी
ढौकितव्ये
ढौकितव्ययोः
ढौकितव्येषु


अन्याः