डीयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
डीयमानः
डीयमानौ
डीयमानाः
सम्बोधन
डीयमान
डीयमानौ
डीयमानाः
द्वितीया
डीयमानम्
डीयमानौ
डीयमानान्
तृतीया
डीयमानेन
डीयमानाभ्याम्
डीयमानैः
चतुर्थी
डीयमानाय
डीयमानाभ्याम्
डीयमानेभ्यः
पञ्चमी
डीयमानात् / डीयमानाद्
डीयमानाभ्याम्
डीयमानेभ्यः
षष्ठी
डीयमानस्य
डीयमानयोः
डीयमानानाम्
सप्तमी
डीयमाने
डीयमानयोः
डीयमानेषु
 
एक
द्वि
बहु
प्रथमा
डीयमानः
डीयमानौ
डीयमानाः
सम्बोधन
डीयमान
डीयमानौ
डीयमानाः
द्वितीया
डीयमानम्
डीयमानौ
डीयमानान्
तृतीया
डीयमानेन
डीयमानाभ्याम्
डीयमानैः
चतुर्थी
डीयमानाय
डीयमानाभ्याम्
डीयमानेभ्यः
पञ्चमी
डीयमानात् / डीयमानाद्
डीयमानाभ्याम्
डीयमानेभ्यः
षष्ठी
डीयमानस्य
डीयमानयोः
डीयमानानाम्
सप्तमी
डीयमाने
डीयमानयोः
डीयमानेषु


अन्याः