डियित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
डियितः
डियितौ
डियिताः
सम्बोधन
डियित
डियितौ
डियिताः
द्वितीया
डियितम्
डियितौ
डियितान्
तृतीया
डियितेन
डियिताभ्याम्
डियितैः
चतुर्थी
डियिताय
डियिताभ्याम्
डियितेभ्यः
पञ्चमी
डियितात् / डियिताद्
डियिताभ्याम्
डियितेभ्यः
षष्ठी
डियितस्य
डियितयोः
डियितानाम्
सप्तमी
डियिते
डियितयोः
डियितेषु
 
एक
द्वि
बहु
प्रथमा
डियितः
डियितौ
डियिताः
सम्बोधन
डियित
डियितौ
डियिताः
द्वितीया
डियितम्
डियितौ
डियितान्
तृतीया
डियितेन
डियिताभ्याम्
डियितैः
चतुर्थी
डियिताय
डियिताभ्याम्
डियितेभ्यः
पञ्चमी
डियितात् / डियिताद्
डियिताभ्याम्
डियितेभ्यः
षष्ठी
डियितस्य
डियितयोः
डियितानाम्
सप्तमी
डियिते
डियितयोः
डियितेषु


अन्याः