डिपितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
डिपितव्यः
डिपितव्यौ
डिपितव्याः
सम्बोधन
डिपितव्य
डिपितव्यौ
डिपितव्याः
द्वितीया
डिपितव्यम्
डिपितव्यौ
डिपितव्यान्
तृतीया
डिपितव्येन
डिपितव्याभ्याम्
डिपितव्यैः
चतुर्थी
डिपितव्याय
डिपितव्याभ्याम्
डिपितव्येभ्यः
पञ्चमी
डिपितव्यात् / डिपितव्याद्
डिपितव्याभ्याम्
डिपितव्येभ्यः
षष्ठी
डिपितव्यस्य
डिपितव्ययोः
डिपितव्यानाम्
सप्तमी
डिपितव्ये
डिपितव्ययोः
डिपितव्येषु
 
एक
द्वि
बहु
प्रथमा
डिपितव्यः
डिपितव्यौ
डिपितव्याः
सम्बोधन
डिपितव्य
डिपितव्यौ
डिपितव्याः
द्वितीया
डिपितव्यम्
डिपितव्यौ
डिपितव्यान्
तृतीया
डिपितव्येन
डिपितव्याभ्याम्
डिपितव्यैः
चतुर्थी
डिपितव्याय
डिपितव्याभ्याम्
डिपितव्येभ्यः
पञ्चमी
डिपितव्यात् / डिपितव्याद्
डिपितव्याभ्याम्
डिपितव्येभ्यः
षष्ठी
डिपितव्यस्य
डिपितव्ययोः
डिपितव्यानाम्
सप्तमी
डिपितव्ये
डिपितव्ययोः
डिपितव्येषु


अन्याः