डिपित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
डिपितः
डिपितौ
डिपिताः
सम्बोधन
डिपित
डिपितौ
डिपिताः
द्वितीया
डिपितम्
डिपितौ
डिपितान्
तृतीया
डिपितेन
डिपिताभ्याम्
डिपितैः
चतुर्थी
डिपिताय
डिपिताभ्याम्
डिपितेभ्यः
पञ्चमी
डिपितात् / डिपिताद्
डिपिताभ्याम्
डिपितेभ्यः
षष्ठी
डिपितस्य
डिपितयोः
डिपितानाम्
सप्तमी
डिपिते
डिपितयोः
डिपितेषु
 
एक
द्वि
बहु
प्रथमा
डिपितः
डिपितौ
डिपिताः
सम्बोधन
डिपित
डिपितौ
डिपिताः
द्वितीया
डिपितम्
डिपितौ
डिपितान्
तृतीया
डिपितेन
डिपिताभ्याम्
डिपितैः
चतुर्थी
डिपिताय
डिपिताभ्याम्
डिपितेभ्यः
पञ्चमी
डिपितात् / डिपिताद्
डिपिताभ्याम्
डिपितेभ्यः
षष्ठी
डिपितस्य
डिपितयोः
डिपितानाम्
सप्तमी
डिपिते
डिपितयोः
डिपितेषु


अन्याः