डापयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
डापयितव्यः
डापयितव्यौ
डापयितव्याः
सम्बोधन
डापयितव्य
डापयितव्यौ
डापयितव्याः
द्वितीया
डापयितव्यम्
डापयितव्यौ
डापयितव्यान्
तृतीया
डापयितव्येन
डापयितव्याभ्याम्
डापयितव्यैः
चतुर्थी
डापयितव्याय
डापयितव्याभ्याम्
डापयितव्येभ्यः
पञ्चमी
डापयितव्यात् / डापयितव्याद्
डापयितव्याभ्याम्
डापयितव्येभ्यः
षष्ठी
डापयितव्यस्य
डापयितव्ययोः
डापयितव्यानाम्
सप्तमी
डापयितव्ये
डापयितव्ययोः
डापयितव्येषु
 
एक
द्वि
बहु
प्रथमा
डापयितव्यः
डापयितव्यौ
डापयितव्याः
सम्बोधन
डापयितव्य
डापयितव्यौ
डापयितव्याः
द्वितीया
डापयितव्यम्
डापयितव्यौ
डापयितव्यान्
तृतीया
डापयितव्येन
डापयितव्याभ्याम्
डापयितव्यैः
चतुर्थी
डापयितव्याय
डापयितव्याभ्याम्
डापयितव्येभ्यः
पञ्चमी
डापयितव्यात् / डापयितव्याद्
डापयितव्याभ्याम्
डापयितव्येभ्यः
षष्ठी
डापयितव्यस्य
डापयितव्ययोः
डापयितव्यानाम्
सप्तमी
डापयितव्ये
डापयितव्ययोः
डापयितव्येषु


अन्याः