डयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
डयितव्यः
डयितव्यौ
डयितव्याः
सम्बोधन
डयितव्य
डयितव्यौ
डयितव्याः
द्वितीया
डयितव्यम्
डयितव्यौ
डयितव्यान्
तृतीया
डयितव्येन
डयितव्याभ्याम्
डयितव्यैः
चतुर्थी
डयितव्याय
डयितव्याभ्याम्
डयितव्येभ्यः
पञ्चमी
डयितव्यात् / डयितव्याद्
डयितव्याभ्याम्
डयितव्येभ्यः
षष्ठी
डयितव्यस्य
डयितव्ययोः
डयितव्यानाम्
सप्तमी
डयितव्ये
डयितव्ययोः
डयितव्येषु
 
एक
द्वि
बहु
प्रथमा
डयितव्यः
डयितव्यौ
डयितव्याः
सम्बोधन
डयितव्य
डयितव्यौ
डयितव्याः
द्वितीया
डयितव्यम्
डयितव्यौ
डयितव्यान्
तृतीया
डयितव्येन
डयितव्याभ्याम्
डयितव्यैः
चतुर्थी
डयितव्याय
डयितव्याभ्याम्
डयितव्येभ्यः
पञ्चमी
डयितव्यात् / डयितव्याद्
डयितव्याभ्याम्
डयितव्येभ्यः
षष्ठी
डयितव्यस्य
डयितव्ययोः
डयितव्यानाम्
सप्तमी
डयितव्ये
डयितव्ययोः
डयितव्येषु


अन्याः