ट्वालक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ट्वालकः
ट्वालकौ
ट्वालकाः
सम्बोधन
ट्वालक
ट्वालकौ
ट्वालकाः
द्वितीया
ट्वालकम्
ट्वालकौ
ट्वालकान्
तृतीया
ट्वालकेन
ट्वालकाभ्याम्
ट्वालकैः
चतुर्थी
ट्वालकाय
ट्वालकाभ्याम्
ट्वालकेभ्यः
पञ्चमी
ट्वालकात् / ट्वालकाद्
ट्वालकाभ्याम्
ट्वालकेभ्यः
षष्ठी
ट्वालकस्य
ट्वालकयोः
ट्वालकानाम्
सप्तमी
ट्वालके
ट्वालकयोः
ट्वालकेषु
 
एक
द्वि
बहु
प्रथमा
ट्वालकः
ट्वालकौ
ट्वालकाः
सम्बोधन
ट्वालक
ट्वालकौ
ट्वालकाः
द्वितीया
ट्वालकम्
ट्वालकौ
ट्वालकान्
तृतीया
ट्वालकेन
ट्वालकाभ्याम्
ट्वालकैः
चतुर्थी
ट्वालकाय
ट्वालकाभ्याम्
ट्वालकेभ्यः
पञ्चमी
ट्वालकात् / ट्वालकाद्
ट्वालकाभ्याम्
ट्वालकेभ्यः
षष्ठी
ट्वालकस्य
ट्वालकयोः
ट्वालकानाम्
सप्तमी
ट्वालके
ट्वालकयोः
ट्वालकेषु


अन्याः