टेकक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
टेककः
टेककौ
टेककाः
सम्बोधन
टेकक
टेककौ
टेककाः
द्वितीया
टेककम्
टेककौ
टेककान्
तृतीया
टेककेन
टेककाभ्याम्
टेककैः
चतुर्थी
टेककाय
टेककाभ्याम्
टेककेभ्यः
पञ्चमी
टेककात् / टेककाद्
टेककाभ्याम्
टेककेभ्यः
षष्ठी
टेककस्य
टेककयोः
टेककानाम्
सप्तमी
टेकके
टेककयोः
टेककेषु
 
एक
द्वि
बहु
प्रथमा
टेककः
टेककौ
टेककाः
सम्बोधन
टेकक
टेककौ
टेककाः
द्वितीया
टेककम्
टेककौ
टेककान्
तृतीया
टेककेन
टेककाभ्याम्
टेककैः
चतुर्थी
टेककाय
टेककाभ्याम्
टेककेभ्यः
पञ्चमी
टेककात् / टेककाद्
टेककाभ्याम्
टेककेभ्यः
षष्ठी
टेककस्य
टेककयोः
टेककानाम्
सप्तमी
टेकके
टेककयोः
टेककेषु


अन्याः