टीकितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
टीकितव्यः
टीकितव्यौ
टीकितव्याः
सम्बोधन
टीकितव्य
टीकितव्यौ
टीकितव्याः
द्वितीया
टीकितव्यम्
टीकितव्यौ
टीकितव्यान्
तृतीया
टीकितव्येन
टीकितव्याभ्याम्
टीकितव्यैः
चतुर्थी
टीकितव्याय
टीकितव्याभ्याम्
टीकितव्येभ्यः
पञ्चमी
टीकितव्यात् / टीकितव्याद्
टीकितव्याभ्याम्
टीकितव्येभ्यः
षष्ठी
टीकितव्यस्य
टीकितव्ययोः
टीकितव्यानाम्
सप्तमी
टीकितव्ये
टीकितव्ययोः
टीकितव्येषु
 
एक
द्वि
बहु
प्रथमा
टीकितव्यः
टीकितव्यौ
टीकितव्याः
सम्बोधन
टीकितव्य
टीकितव्यौ
टीकितव्याः
द्वितीया
टीकितव्यम्
टीकितव्यौ
टीकितव्यान्
तृतीया
टीकितव्येन
टीकितव्याभ्याम्
टीकितव्यैः
चतुर्थी
टीकितव्याय
टीकितव्याभ्याम्
टीकितव्येभ्यः
पञ्चमी
टीकितव्यात् / टीकितव्याद्
टीकितव्याभ्याम्
टीकितव्येभ्यः
षष्ठी
टीकितव्यस्य
टीकितव्ययोः
टीकितव्यानाम्
सप्तमी
टीकितव्ये
टीकितव्ययोः
टीकितव्येषु


अन्याः