टिकित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
टिकितः
टिकितौ
टिकिताः
सम्बोधन
टिकित
टिकितौ
टिकिताः
द्वितीया
टिकितम्
टिकितौ
टिकितान्
तृतीया
टिकितेन
टिकिताभ्याम्
टिकितैः
चतुर्थी
टिकिताय
टिकिताभ्याम्
टिकितेभ्यः
पञ्चमी
टिकितात् / टिकिताद्
टिकिताभ्याम्
टिकितेभ्यः
षष्ठी
टिकितस्य
टिकितयोः
टिकितानाम्
सप्तमी
टिकिते
टिकितयोः
टिकितेषु
 
एक
द्वि
बहु
प्रथमा
टिकितः
टिकितौ
टिकिताः
सम्बोधन
टिकित
टिकितौ
टिकिताः
द्वितीया
टिकितम्
टिकितौ
टिकितान्
तृतीया
टिकितेन
टिकिताभ्याम्
टिकितैः
चतुर्थी
टिकिताय
टिकिताभ्याम्
टिकितेभ्यः
पञ्चमी
टिकितात् / टिकिताद्
टिकिताभ्याम्
टिकितेभ्यः
षष्ठी
टिकितस्य
टिकितयोः
टिकितानाम्
सप्तमी
टिकिते
टिकितयोः
टिकितेषु


अन्याः