टलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
टलितव्यः
टलितव्यौ
टलितव्याः
सम्बोधन
टलितव्य
टलितव्यौ
टलितव्याः
द्वितीया
टलितव्यम्
टलितव्यौ
टलितव्यान्
तृतीया
टलितव्येन
टलितव्याभ्याम्
टलितव्यैः
चतुर्थी
टलितव्याय
टलितव्याभ्याम्
टलितव्येभ्यः
पञ्चमी
टलितव्यात् / टलितव्याद्
टलितव्याभ्याम्
टलितव्येभ्यः
षष्ठी
टलितव्यस्य
टलितव्ययोः
टलितव्यानाम्
सप्तमी
टलितव्ये
टलितव्ययोः
टलितव्येषु
 
एक
द्वि
बहु
प्रथमा
टलितव्यः
टलितव्यौ
टलितव्याः
सम्बोधन
टलितव्य
टलितव्यौ
टलितव्याः
द्वितीया
टलितव्यम्
टलितव्यौ
टलितव्यान्
तृतीया
टलितव्येन
टलितव्याभ्याम्
टलितव्यैः
चतुर्थी
टलितव्याय
टलितव्याभ्याम्
टलितव्येभ्यः
पञ्चमी
टलितव्यात् / टलितव्याद्
टलितव्याभ्याम्
टलितव्येभ्यः
षष्ठी
टलितव्यस्य
टलितव्ययोः
टलितव्यानाम्
सप्तमी
टलितव्ये
टलितव्ययोः
टलितव्येषु


अन्याः