टलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
टलितः
टलितौ
टलिताः
सम्बोधन
टलित
टलितौ
टलिताः
द्वितीया
टलितम्
टलितौ
टलितान्
तृतीया
टलितेन
टलिताभ्याम्
टलितैः
चतुर्थी
टलिताय
टलिताभ्याम्
टलितेभ्यः
पञ्चमी
टलितात् / टलिताद्
टलिताभ्याम्
टलितेभ्यः
षष्ठी
टलितस्य
टलितयोः
टलितानाम्
सप्तमी
टलिते
टलितयोः
टलितेषु
 
एक
द्वि
बहु
प्रथमा
टलितः
टलितौ
टलिताः
सम्बोधन
टलित
टलितौ
टलिताः
द्वितीया
टलितम्
टलितौ
टलितान्
तृतीया
टलितेन
टलिताभ्याम्
टलितैः
चतुर्थी
टलिताय
टलिताभ्याम्
टलितेभ्यः
पञ्चमी
टलितात् / टलिताद्
टलिताभ्याम्
टलितेभ्यः
षष्ठी
टलितस्य
टलितयोः
टलितानाम्
सप्तमी
टलिते
टलितयोः
टलितेषु


अन्याः