टलनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
टलनीयः
टलनीयौ
टलनीयाः
सम्बोधन
टलनीय
टलनीयौ
टलनीयाः
द्वितीया
टलनीयम्
टलनीयौ
टलनीयान्
तृतीया
टलनीयेन
टलनीयाभ्याम्
टलनीयैः
चतुर्थी
टलनीयाय
टलनीयाभ्याम्
टलनीयेभ्यः
पञ्चमी
टलनीयात् / टलनीयाद्
टलनीयाभ्याम्
टलनीयेभ्यः
षष्ठी
टलनीयस्य
टलनीययोः
टलनीयानाम्
सप्तमी
टलनीये
टलनीययोः
टलनीयेषु
 
एक
द्वि
बहु
प्रथमा
टलनीयः
टलनीयौ
टलनीयाः
सम्बोधन
टलनीय
टलनीयौ
टलनीयाः
द्वितीया
टलनीयम्
टलनीयौ
टलनीयान्
तृतीया
टलनीयेन
टलनीयाभ्याम्
टलनीयैः
चतुर्थी
टलनीयाय
टलनीयाभ्याम्
टलनीयेभ्यः
पञ्चमी
टलनीयात् / टलनीयाद्
टलनीयाभ्याम्
टलनीयेभ्यः
षष्ठी
टलनीयस्य
टलनीययोः
टलनीयानाम्
सप्तमी
टलनीये
टलनीययोः
टलनीयेषु


अन्याः