टङ्कितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
टङ्कितव्यः
टङ्कितव्यौ
टङ्कितव्याः
सम्बोधन
टङ्कितव्य
टङ्कितव्यौ
टङ्कितव्याः
द्वितीया
टङ्कितव्यम्
टङ्कितव्यौ
टङ्कितव्यान्
तृतीया
टङ्कितव्येन
टङ्कितव्याभ्याम्
टङ्कितव्यैः
चतुर्थी
टङ्कितव्याय
टङ्कितव्याभ्याम्
टङ्कितव्येभ्यः
पञ्चमी
टङ्कितव्यात् / टङ्कितव्याद्
टङ्कितव्याभ्याम्
टङ्कितव्येभ्यः
षष्ठी
टङ्कितव्यस्य
टङ्कितव्ययोः
टङ्कितव्यानाम्
सप्तमी
टङ्कितव्ये
टङ्कितव्ययोः
टङ्कितव्येषु
 
एक
द्वि
बहु
प्रथमा
टङ्कितव्यः
टङ्कितव्यौ
टङ्कितव्याः
सम्बोधन
टङ्कितव्य
टङ्कितव्यौ
टङ्कितव्याः
द्वितीया
टङ्कितव्यम्
टङ्कितव्यौ
टङ्कितव्यान्
तृतीया
टङ्कितव्येन
टङ्कितव्याभ्याम्
टङ्कितव्यैः
चतुर्थी
टङ्कितव्याय
टङ्कितव्याभ्याम्
टङ्कितव्येभ्यः
पञ्चमी
टङ्कितव्यात् / टङ्कितव्याद्
टङ्कितव्याभ्याम्
टङ्कितव्येभ्यः
षष्ठी
टङ्कितव्यस्य
टङ्कितव्ययोः
टङ्कितव्यानाम्
सप्तमी
टङ्कितव्ये
टङ्कितव्ययोः
टङ्कितव्येषु


अन्याः