टङ्का शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
टङ्का
टङ्के
टङ्काः
सम्बोधन
टङ्के
टङ्के
टङ्काः
द्वितीया
टङ्काम्
टङ्के
टङ्काः
तृतीया
टङ्कया
टङ्काभ्याम्
टङ्काभिः
चतुर्थी
टङ्कायै
टङ्काभ्याम्
टङ्काभ्यः
पञ्चमी
टङ्कायाः
टङ्काभ्याम्
टङ्काभ्यः
षष्ठी
टङ्कायाः
टङ्कयोः
टङ्कानाम्
सप्तमी
टङ्कायाम्
टङ्कयोः
टङ्कासु
 
एक
द्वि
बहु
प्रथमा
टङ्का
टङ्के
टङ्काः
सम्बोधन
टङ्के
टङ्के
टङ्काः
द्वितीया
टङ्काम्
टङ्के
टङ्काः
तृतीया
टङ्कया
टङ्काभ्याम्
टङ्काभिः
चतुर्थी
टङ्कायै
टङ्काभ्याम्
टङ्काभ्यः
पञ्चमी
टङ्कायाः
टङ्काभ्याम्
टङ्काभ्यः
षष्ठी
टङ्कायाः
टङ्कयोः
टङ्कानाम्
सप्तमी
टङ्कायाम्
टङ्कयोः
टङ्कासु


अन्याः