टङ्कमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
टङ्कमानः
टङ्कमानौ
टङ्कमानाः
सम्बोधन
टङ्कमान
टङ्कमानौ
टङ्कमानाः
द्वितीया
टङ्कमानम्
टङ्कमानौ
टङ्कमानान्
तृतीया
टङ्कमानेन
टङ्कमानाभ्याम्
टङ्कमानैः
चतुर्थी
टङ्कमानाय
टङ्कमानाभ्याम्
टङ्कमानेभ्यः
पञ्चमी
टङ्कमानात् / टङ्कमानाद्
टङ्कमानाभ्याम्
टङ्कमानेभ्यः
षष्ठी
टङ्कमानस्य
टङ्कमानयोः
टङ्कमानानाम्
सप्तमी
टङ्कमाने
टङ्कमानयोः
टङ्कमानेषु
 
एक
द्वि
बहु
प्रथमा
टङ्कमानः
टङ्कमानौ
टङ्कमानाः
सम्बोधन
टङ्कमान
टङ्कमानौ
टङ्कमानाः
द्वितीया
टङ्कमानम्
टङ्कमानौ
टङ्कमानान्
तृतीया
टङ्कमानेन
टङ्कमानाभ्याम्
टङ्कमानैः
चतुर्थी
टङ्कमानाय
टङ्कमानाभ्याम्
टङ्कमानेभ्यः
पञ्चमी
टङ्कमानात् / टङ्कमानाद्
टङ्कमानाभ्याम्
टङ्कमानेभ्यः
षष्ठी
टङ्कमानस्य
टङ्कमानयोः
टङ्कमानानाम्
सप्तमी
टङ्कमाने
टङ्कमानयोः
टङ्कमानेषु


अन्याः