टङ्कनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
टङ्कनीयः
टङ्कनीयौ
टङ्कनीयाः
सम्बोधन
टङ्कनीय
टङ्कनीयौ
टङ्कनीयाः
द्वितीया
टङ्कनीयम्
टङ्कनीयौ
टङ्कनीयान्
तृतीया
टङ्कनीयेन
टङ्कनीयाभ्याम्
टङ्कनीयैः
चतुर्थी
टङ्कनीयाय
टङ्कनीयाभ्याम्
टङ्कनीयेभ्यः
पञ्चमी
टङ्कनीयात् / टङ्कनीयाद्
टङ्कनीयाभ्याम्
टङ्कनीयेभ्यः
षष्ठी
टङ्कनीयस्य
टङ्कनीययोः
टङ्कनीयानाम्
सप्तमी
टङ्कनीये
टङ्कनीययोः
टङ्कनीयेषु
 
एक
द्वि
बहु
प्रथमा
टङ्कनीयः
टङ्कनीयौ
टङ्कनीयाः
सम्बोधन
टङ्कनीय
टङ्कनीयौ
टङ्कनीयाः
द्वितीया
टङ्कनीयम्
टङ्कनीयौ
टङ्कनीयान्
तृतीया
टङ्कनीयेन
टङ्कनीयाभ्याम्
टङ्कनीयैः
चतुर्थी
टङ्कनीयाय
टङ्कनीयाभ्याम्
टङ्कनीयेभ्यः
पञ्चमी
टङ्कनीयात् / टङ्कनीयाद्
टङ्कनीयाभ्याम्
टङ्कनीयेभ्यः
षष्ठी
टङ्कनीयस्य
टङ्कनीययोः
टङ्कनीयानाम्
सप्तमी
टङ्कनीये
टङ्कनीययोः
टङ्कनीयेषु


अन्याः