टङ्कक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
टङ्ककः
टङ्ककौ
टङ्ककाः
सम्बोधन
टङ्कक
टङ्ककौ
टङ्ककाः
द्वितीया
टङ्ककम्
टङ्ककौ
टङ्ककान्
तृतीया
टङ्ककेन
टङ्ककाभ्याम्
टङ्ककैः
चतुर्थी
टङ्ककाय
टङ्ककाभ्याम्
टङ्ककेभ्यः
पञ्चमी
टङ्ककात् / टङ्ककाद्
टङ्ककाभ्याम्
टङ्ककेभ्यः
षष्ठी
टङ्ककस्य
टङ्ककयोः
टङ्ककानाम्
सप्तमी
टङ्कके
टङ्ककयोः
टङ्ककेषु
 
एक
द्वि
बहु
प्रथमा
टङ्ककः
टङ्ककौ
टङ्ककाः
सम्बोधन
टङ्कक
टङ्ककौ
टङ्ककाः
द्वितीया
टङ्ककम्
टङ्ककौ
टङ्ककान्
तृतीया
टङ्ककेन
टङ्ककाभ्याम्
टङ्ककैः
चतुर्थी
टङ्ककाय
टङ्ककाभ्याम्
टङ्ककेभ्यः
पञ्चमी
टङ्ककात् / टङ्ककाद्
टङ्ककाभ्याम्
टङ्ककेभ्यः
षष्ठी
टङ्ककस्य
टङ्ककयोः
टङ्ककानाम्
सप्तमी
टङ्कके
टङ्ककयोः
टङ्ककेषु


अन्याः