ञकार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ञकारः
ञकारौ
ञकाराः
सम्बोधन
ञकार
ञकारौ
ञकाराः
द्वितीया
ञकारम्
ञकारौ
ञकारान्
तृतीया
ञकारेण
ञकाराभ्याम्
ञकारैः
चतुर्थी
ञकाराय
ञकाराभ्याम्
ञकारेभ्यः
पञ्चमी
ञकारात् / ञकाराद्
ञकाराभ्याम्
ञकारेभ्यः
षष्ठी
ञकारस्य
ञकारयोः
ञकाराणाम्
सप्तमी
ञकारे
ञकारयोः
ञकारेषु
 
एक
द्वि
बहु
प्रथमा
ञकारः
ञकारौ
ञकाराः
सम्बोधन
ञकार
ञकारौ
ञकाराः
द्वितीया
ञकारम्
ञकारौ
ञकारान्
तृतीया
ञकारेण
ञकाराभ्याम्
ञकारैः
चतुर्थी
ञकाराय
ञकाराभ्याम्
ञकारेभ्यः
पञ्चमी
ञकारात् / ञकाराद्
ञकाराभ्याम्
ञकारेभ्यः
षष्ठी
ञकारस्य
ञकारयोः
ञकाराणाम्
सप्तमी
ञकारे
ञकारयोः
ञकारेषु