झीर्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
झीर्णः
झीर्णौ
झीर्णाः
सम्बोधन
झीर्ण
झीर्णौ
झीर्णाः
द्वितीया
झीर्णम्
झीर्णौ
झीर्णान्
तृतीया
झीर्णेन
झीर्णाभ्याम्
झीर्णैः
चतुर्थी
झीर्णाय
झीर्णाभ्याम्
झीर्णेभ्यः
पञ्चमी
झीर्णात् / झीर्णाद्
झीर्णाभ्याम्
झीर्णेभ्यः
षष्ठी
झीर्णस्य
झीर्णयोः
झीर्णानाम्
सप्तमी
झीर्णे
झीर्णयोः
झीर्णेषु
 
एक
द्वि
बहु
प्रथमा
झीर्णः
झीर्णौ
झीर्णाः
सम्बोधन
झीर्ण
झीर्णौ
झीर्णाः
द्वितीया
झीर्णम्
झीर्णौ
झीर्णान्
तृतीया
झीर्णेन
झीर्णाभ्याम्
झीर्णैः
चतुर्थी
झीर्णाय
झीर्णाभ्याम्
झीर्णेभ्यः
पञ्चमी
झीर्णात् / झीर्णाद्
झीर्णाभ्याम्
झीर्णेभ्यः
षष्ठी
झीर्णस्य
झीर्णयोः
झीर्णानाम्
सप्तमी
झीर्णे
झीर्णयोः
झीर्णेषु


अन्याः