झान्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
झान्तः
झान्तौ
झान्ताः
सम्बोधन
झान्त
झान्तौ
झान्ताः
द्वितीया
झान्तम्
झान्तौ
झान्तान्
तृतीया
झान्तेन
झान्ताभ्याम्
झान्तैः
चतुर्थी
झान्ताय
झान्ताभ्याम्
झान्तेभ्यः
पञ्चमी
झान्तात् / झान्ताद्
झान्ताभ्याम्
झान्तेभ्यः
षष्ठी
झान्तस्य
झान्तयोः
झान्तानाम्
सप्तमी
झान्ते
झान्तयोः
झान्तेषु
 
एक
द्वि
बहु
प्रथमा
झान्तः
झान्तौ
झान्ताः
सम्बोधन
झान्त
झान्तौ
झान्ताः
द्वितीया
झान्तम्
झान्तौ
झान्तान्
तृतीया
झान्तेन
झान्ताभ्याम्
झान्तैः
चतुर्थी
झान्ताय
झान्ताभ्याम्
झान्तेभ्यः
पञ्चमी
झान्तात् / झान्ताद्
झान्ताभ्याम्
झान्तेभ्यः
षष्ठी
झान्तस्य
झान्तयोः
झान्तानाम्
सप्तमी
झान्ते
झान्तयोः
झान्तेषु


अन्याः