झषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
झषितः
झषितौ
झषिताः
सम्बोधन
झषित
झषितौ
झषिताः
द्वितीया
झषितम्
झषितौ
झषितान्
तृतीया
झषितेन
झषिताभ्याम्
झषितैः
चतुर्थी
झषिताय
झषिताभ्याम्
झषितेभ्यः
पञ्चमी
झषितात् / झषिताद्
झषिताभ्याम्
झषितेभ्यः
षष्ठी
झषितस्य
झषितयोः
झषितानाम्
सप्तमी
झषिते
झषितयोः
झषितेषु
 
एक
द्वि
बहु
प्रथमा
झषितः
झषितौ
झषिताः
सम्बोधन
झषित
झषितौ
झषिताः
द्वितीया
झषितम्
झषितौ
झषितान्
तृतीया
झषितेन
झषिताभ्याम्
झषितैः
चतुर्थी
झषिताय
झषिताभ्याम्
झषितेभ्यः
पञ्चमी
झषितात् / झषिताद्
झषिताभ्याम्
झषितेभ्यः
षष्ठी
झषितस्य
झषितयोः
झषितानाम्
सप्तमी
झषिते
झषितयोः
झषितेषु


अन्याः