झर्त्सितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
झर्त्सितव्यः
झर्त्सितव्यौ
झर्त्सितव्याः
सम्बोधन
झर्त्सितव्य
झर्त्सितव्यौ
झर्त्सितव्याः
द्वितीया
झर्त्सितव्यम्
झर्त्सितव्यौ
झर्त्सितव्यान्
तृतीया
झर्त्सितव्येन
झर्त्सितव्याभ्याम्
झर्त्सितव्यैः
चतुर्थी
झर्त्सितव्याय
झर्त्सितव्याभ्याम्
झर्त्सितव्येभ्यः
पञ्चमी
झर्त्सितव्यात् / झर्त्सितव्याद्
झर्त्सितव्याभ्याम्
झर्त्सितव्येभ्यः
षष्ठी
झर्त्सितव्यस्य
झर्त्सितव्ययोः
झर्त्सितव्यानाम्
सप्तमी
झर्त्सितव्ये
झर्त्सितव्ययोः
झर्त्सितव्येषु
 
एक
द्वि
बहु
प्रथमा
झर्त्सितव्यः
झर्त्सितव्यौ
झर्त्सितव्याः
सम्बोधन
झर्त्सितव्य
झर्त्सितव्यौ
झर्त्सितव्याः
द्वितीया
झर्त्सितव्यम्
झर्त्सितव्यौ
झर्त्सितव्यान्
तृतीया
झर्त्सितव्येन
झर्त्सितव्याभ्याम्
झर्त्सितव्यैः
चतुर्थी
झर्त्सितव्याय
झर्त्सितव्याभ्याम्
झर्त्सितव्येभ्यः
पञ्चमी
झर्त्सितव्यात् / झर्त्सितव्याद्
झर्त्सितव्याभ्याम्
झर्त्सितव्येभ्यः
षष्ठी
झर्त्सितव्यस्य
झर्त्सितव्ययोः
झर्त्सितव्यानाम्
सप्तमी
झर्त्सितव्ये
झर्त्सितव्ययोः
झर्त्सितव्येषु


अन्याः