झर्त्सनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
झर्त्सनीयः
झर्त्सनीयौ
झर्त्सनीयाः
सम्बोधन
झर्त्सनीय
झर्त्सनीयौ
झर्त्सनीयाः
द्वितीया
झर्त्सनीयम्
झर्त्सनीयौ
झर्त्सनीयान्
तृतीया
झर्त्सनीयेन
झर्त्सनीयाभ्याम्
झर्त्सनीयैः
चतुर्थी
झर्त्सनीयाय
झर्त्सनीयाभ्याम्
झर्त्सनीयेभ्यः
पञ्चमी
झर्त्सनीयात् / झर्त्सनीयाद्
झर्त्सनीयाभ्याम्
झर्त्सनीयेभ्यः
षष्ठी
झर्त्सनीयस्य
झर्त्सनीययोः
झर्त्सनीयानाम्
सप्तमी
झर्त्सनीये
झर्त्सनीययोः
झर्त्सनीयेषु
 
एक
द्वि
बहु
प्रथमा
झर्त्सनीयः
झर्त्सनीयौ
झर्त्सनीयाः
सम्बोधन
झर्त्सनीय
झर्त्सनीयौ
झर्त्सनीयाः
द्वितीया
झर्त्सनीयम्
झर्त्सनीयौ
झर्त्सनीयान्
तृतीया
झर्त्सनीयेन
झर्त्सनीयाभ्याम्
झर्त्सनीयैः
चतुर्थी
झर्त्सनीयाय
झर्त्सनीयाभ्याम्
झर्त्सनीयेभ्यः
पञ्चमी
झर्त्सनीयात् / झर्त्सनीयाद्
झर्त्सनीयाभ्याम्
झर्त्सनीयेभ्यः
षष्ठी
झर्त्सनीयस्य
झर्त्सनीययोः
झर्त्सनीयानाम्
सप्तमी
झर्त्सनीये
झर्त्सनीययोः
झर्त्सनीयेषु


अन्याः