झर्झितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
झर्झितव्यः
झर्झितव्यौ
झर्झितव्याः
सम्बोधन
झर्झितव्य
झर्झितव्यौ
झर्झितव्याः
द्वितीया
झर्झितव्यम्
झर्झितव्यौ
झर्झितव्यान्
तृतीया
झर्झितव्येन
झर्झितव्याभ्याम्
झर्झितव्यैः
चतुर्थी
झर्झितव्याय
झर्झितव्याभ्याम्
झर्झितव्येभ्यः
पञ्चमी
झर्झितव्यात् / झर्झितव्याद्
झर्झितव्याभ्याम्
झर्झितव्येभ्यः
षष्ठी
झर्झितव्यस्य
झर्झितव्ययोः
झर्झितव्यानाम्
सप्तमी
झर्झितव्ये
झर्झितव्ययोः
झर्झितव्येषु
 
एक
द्वि
बहु
प्रथमा
झर्झितव्यः
झर्झितव्यौ
झर्झितव्याः
सम्बोधन
झर्झितव्य
झर्झितव्यौ
झर्झितव्याः
द्वितीया
झर्झितव्यम्
झर्झितव्यौ
झर्झितव्यान्
तृतीया
झर्झितव्येन
झर्झितव्याभ्याम्
झर्झितव्यैः
चतुर्थी
झर्झितव्याय
झर्झितव्याभ्याम्
झर्झितव्येभ्यः
पञ्चमी
झर्झितव्यात् / झर्झितव्याद्
झर्झितव्याभ्याम्
झर्झितव्येभ्यः
षष्ठी
झर्झितव्यस्य
झर्झितव्ययोः
झर्झितव्यानाम्
सप्तमी
झर्झितव्ये
झर्झितव्ययोः
झर्झितव्येषु


अन्याः