झर्झित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
झर्झितः
झर्झितौ
झर्झिताः
सम्बोधन
झर्झित
झर्झितौ
झर्झिताः
द्वितीया
झर्झितम्
झर्झितौ
झर्झितान्
तृतीया
झर्झितेन
झर्झिताभ्याम्
झर्झितैः
चतुर्थी
झर्झिताय
झर्झिताभ्याम्
झर्झितेभ्यः
पञ्चमी
झर्झितात् / झर्झिताद्
झर्झिताभ्याम्
झर्झितेभ्यः
षष्ठी
झर्झितस्य
झर्झितयोः
झर्झितानाम्
सप्तमी
झर्झिते
झर्झितयोः
झर्झितेषु
 
एक
द्वि
बहु
प्रथमा
झर्झितः
झर्झितौ
झर्झिताः
सम्बोधन
झर्झित
झर्झितौ
झर्झिताः
द्वितीया
झर्झितम्
झर्झितौ
झर्झितान्
तृतीया
झर्झितेन
झर्झिताभ्याम्
झर्झितैः
चतुर्थी
झर्झिताय
झर्झिताभ्याम्
झर्झितेभ्यः
पञ्चमी
झर्झितात् / झर्झिताद्
झर्झिताभ्याम्
झर्झितेभ्यः
षष्ठी
झर्झितस्य
झर्झितयोः
झर्झितानाम्
सप्तमी
झर्झिते
झर्झितयोः
झर्झितेषु


अन्याः