झर्झनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
झर्झनीयः
झर्झनीयौ
झर्झनीयाः
सम्बोधन
झर्झनीय
झर्झनीयौ
झर्झनीयाः
द्वितीया
झर्झनीयम्
झर्झनीयौ
झर्झनीयान्
तृतीया
झर्झनीयेन
झर्झनीयाभ्याम्
झर्झनीयैः
चतुर्थी
झर्झनीयाय
झर्झनीयाभ्याम्
झर्झनीयेभ्यः
पञ्चमी
झर्झनीयात् / झर्झनीयाद्
झर्झनीयाभ्याम्
झर्झनीयेभ्यः
षष्ठी
झर्झनीयस्य
झर्झनीययोः
झर्झनीयानाम्
सप्तमी
झर्झनीये
झर्झनीययोः
झर्झनीयेषु
 
एक
द्वि
बहु
प्रथमा
झर्झनीयः
झर्झनीयौ
झर्झनीयाः
सम्बोधन
झर्झनीय
झर्झनीयौ
झर्झनीयाः
द्वितीया
झर्झनीयम्
झर्झनीयौ
झर्झनीयान्
तृतीया
झर्झनीयेन
झर्झनीयाभ्याम्
झर्झनीयैः
चतुर्थी
झर्झनीयाय
झर्झनीयाभ्याम्
झर्झनीयेभ्यः
पञ्चमी
झर्झनीयात् / झर्झनीयाद्
झर्झनीयाभ्याम्
झर्झनीयेभ्यः
षष्ठी
झर्झनीयस्य
झर्झनीययोः
झर्झनीयानाम्
सप्तमी
झर्झनीये
झर्झनीययोः
झर्झनीयेषु


अन्याः