झर्झक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
झर्झकः
झर्झकौ
झर्झकाः
सम्बोधन
झर्झक
झर्झकौ
झर्झकाः
द्वितीया
झर्झकम्
झर्झकौ
झर्झकान्
तृतीया
झर्झकेन
झर्झकाभ्याम्
झर्झकैः
चतुर्थी
झर्झकाय
झर्झकाभ्याम्
झर्झकेभ्यः
पञ्चमी
झर्झकात् / झर्झकाद्
झर्झकाभ्याम्
झर्झकेभ्यः
षष्ठी
झर्झकस्य
झर्झकयोः
झर्झकानाम्
सप्तमी
झर्झके
झर्झकयोः
झर्झकेषु
 
एक
द्वि
बहु
प्रथमा
झर्झकः
झर्झकौ
झर्झकाः
सम्बोधन
झर्झक
झर्झकौ
झर्झकाः
द्वितीया
झर्झकम्
झर्झकौ
झर्झकान्
तृतीया
झर्झकेन
झर्झकाभ्याम्
झर्झकैः
चतुर्थी
झर्झकाय
झर्झकाभ्याम्
झर्झकेभ्यः
पञ्चमी
झर्झकात् / झर्झकाद्
झर्झकाभ्याम्
झर्झकेभ्यः
षष्ठी
झर्झकस्य
झर्झकयोः
झर्झकानाम्
सप्तमी
झर्झके
झर्झकयोः
झर्झकेषु


अन्याः