झरीतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
झरीतव्यः
झरीतव्यौ
झरीतव्याः
सम्बोधन
झरीतव्य
झरीतव्यौ
झरीतव्याः
द्वितीया
झरीतव्यम्
झरीतव्यौ
झरीतव्यान्
तृतीया
झरीतव्येन
झरीतव्याभ्याम्
झरीतव्यैः
चतुर्थी
झरीतव्याय
झरीतव्याभ्याम्
झरीतव्येभ्यः
पञ्चमी
झरीतव्यात् / झरीतव्याद्
झरीतव्याभ्याम्
झरीतव्येभ्यः
षष्ठी
झरीतव्यस्य
झरीतव्ययोः
झरीतव्यानाम्
सप्तमी
झरीतव्ये
झरीतव्ययोः
झरीतव्येषु
 
एक
द्वि
बहु
प्रथमा
झरीतव्यः
झरीतव्यौ
झरीतव्याः
सम्बोधन
झरीतव्य
झरीतव्यौ
झरीतव्याः
द्वितीया
झरीतव्यम्
झरीतव्यौ
झरीतव्यान्
तृतीया
झरीतव्येन
झरीतव्याभ्याम्
झरीतव्यैः
चतुर्थी
झरीतव्याय
झरीतव्याभ्याम्
झरीतव्येभ्यः
पञ्चमी
झरीतव्यात् / झरीतव्याद्
झरीतव्याभ्याम्
झरीतव्येभ्यः
षष्ठी
झरीतव्यस्य
झरीतव्ययोः
झरीतव्यानाम्
सप्तमी
झरीतव्ये
झरीतव्ययोः
झरीतव्येषु


अन्याः