झरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
झरितव्यः
झरितव्यौ
झरितव्याः
सम्बोधन
झरितव्य
झरितव्यौ
झरितव्याः
द्वितीया
झरितव्यम्
झरितव्यौ
झरितव्यान्
तृतीया
झरितव्येन
झरितव्याभ्याम्
झरितव्यैः
चतुर्थी
झरितव्याय
झरितव्याभ्याम्
झरितव्येभ्यः
पञ्चमी
झरितव्यात् / झरितव्याद्
झरितव्याभ्याम्
झरितव्येभ्यः
षष्ठी
झरितव्यस्य
झरितव्ययोः
झरितव्यानाम्
सप्तमी
झरितव्ये
झरितव्ययोः
झरितव्येषु
 
एक
द्वि
बहु
प्रथमा
झरितव्यः
झरितव्यौ
झरितव्याः
सम्बोधन
झरितव्य
झरितव्यौ
झरितव्याः
द्वितीया
झरितव्यम्
झरितव्यौ
झरितव्यान्
तृतीया
झरितव्येन
झरितव्याभ्याम्
झरितव्यैः
चतुर्थी
झरितव्याय
झरितव्याभ्याम्
झरितव्येभ्यः
पञ्चमी
झरितव्यात् / झरितव्याद्
झरितव्याभ्याम्
झरितव्येभ्यः
षष्ठी
झरितव्यस्य
झरितव्ययोः
झरितव्यानाम्
सप्तमी
झरितव्ये
झरितव्ययोः
झरितव्येषु


अन्याः