झरणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
झरणीयः
झरणीयौ
झरणीयाः
सम्बोधन
झरणीय
झरणीयौ
झरणीयाः
द्वितीया
झरणीयम्
झरणीयौ
झरणीयान्
तृतीया
झरणीयेन
झरणीयाभ्याम्
झरणीयैः
चतुर्थी
झरणीयाय
झरणीयाभ्याम्
झरणीयेभ्यः
पञ्चमी
झरणीयात् / झरणीयाद्
झरणीयाभ्याम्
झरणीयेभ्यः
षष्ठी
झरणीयस्य
झरणीययोः
झरणीयानाम्
सप्तमी
झरणीये
झरणीययोः
झरणीयेषु
 
एक
द्वि
बहु
प्रथमा
झरणीयः
झरणीयौ
झरणीयाः
सम्बोधन
झरणीय
झरणीयौ
झरणीयाः
द्वितीया
झरणीयम्
झरणीयौ
झरणीयान्
तृतीया
झरणीयेन
झरणीयाभ्याम्
झरणीयैः
चतुर्थी
झरणीयाय
झरणीयाभ्याम्
झरणीयेभ्यः
पञ्चमी
झरणीयात् / झरणीयाद्
झरणीयाभ्याम्
झरणीयेभ्यः
षष्ठी
झरणीयस्य
झरणीययोः
झरणीयानाम्
सप्तमी
झरणीये
झरणीययोः
झरणीयेषु


अन्याः