झमनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
झमनीयः
झमनीयौ
झमनीयाः
सम्बोधन
झमनीय
झमनीयौ
झमनीयाः
द्वितीया
झमनीयम्
झमनीयौ
झमनीयान्
तृतीया
झमनीयेन
झमनीयाभ्याम्
झमनीयैः
चतुर्थी
झमनीयाय
झमनीयाभ्याम्
झमनीयेभ्यः
पञ्चमी
झमनीयात् / झमनीयाद्
झमनीयाभ्याम्
झमनीयेभ्यः
षष्ठी
झमनीयस्य
झमनीययोः
झमनीयानाम्
सप्तमी
झमनीये
झमनीययोः
झमनीयेषु
 
एक
द्वि
बहु
प्रथमा
झमनीयः
झमनीयौ
झमनीयाः
सम्बोधन
झमनीय
झमनीयौ
झमनीयाः
द्वितीया
झमनीयम्
झमनीयौ
झमनीयान्
तृतीया
झमनीयेन
झमनीयाभ्याम्
झमनीयैः
चतुर्थी
झमनीयाय
झमनीयाभ्याम्
झमनीयेभ्यः
पञ्चमी
झमनीयात् / झमनीयाद्
झमनीयाभ्याम्
झमनीयेभ्यः
षष्ठी
झमनीयस्य
झमनीययोः
झमनीयानाम्
सप्तमी
झमनीये
झमनीययोः
झमनीयेषु


अन्याः