झटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
झटितव्यः
झटितव्यौ
झटितव्याः
सम्बोधन
झटितव्य
झटितव्यौ
झटितव्याः
द्वितीया
झटितव्यम्
झटितव्यौ
झटितव्यान्
तृतीया
झटितव्येन
झटितव्याभ्याम्
झटितव्यैः
चतुर्थी
झटितव्याय
झटितव्याभ्याम्
झटितव्येभ्यः
पञ्चमी
झटितव्यात् / झटितव्याद्
झटितव्याभ्याम्
झटितव्येभ्यः
षष्ठी
झटितव्यस्य
झटितव्ययोः
झटितव्यानाम्
सप्तमी
झटितव्ये
झटितव्ययोः
झटितव्येषु
 
एक
द्वि
बहु
प्रथमा
झटितव्यः
झटितव्यौ
झटितव्याः
सम्बोधन
झटितव्य
झटितव्यौ
झटितव्याः
द्वितीया
झटितव्यम्
झटितव्यौ
झटितव्यान्
तृतीया
झटितव्येन
झटितव्याभ्याम्
झटितव्यैः
चतुर्थी
झटितव्याय
झटितव्याभ्याम्
झटितव्येभ्यः
पञ्चमी
झटितव्यात् / झटितव्याद्
झटितव्याभ्याम्
झटितव्येभ्यः
षष्ठी
झटितव्यस्य
झटितव्ययोः
झटितव्यानाम्
सप्तमी
झटितव्ये
झटितव्ययोः
झटितव्येषु


अन्याः