झटित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
झटितः
झटितौ
झटिताः
सम्बोधन
झटित
झटितौ
झटिताः
द्वितीया
झटितम्
झटितौ
झटितान्
तृतीया
झटितेन
झटिताभ्याम्
झटितैः
चतुर्थी
झटिताय
झटिताभ्याम्
झटितेभ्यः
पञ्चमी
झटितात् / झटिताद्
झटिताभ्याम्
झटितेभ्यः
षष्ठी
झटितस्य
झटितयोः
झटितानाम्
सप्तमी
झटिते
झटितयोः
झटितेषु
 
एक
द्वि
बहु
प्रथमा
झटितः
झटितौ
झटिताः
सम्बोधन
झटित
झटितौ
झटिताः
द्वितीया
झटितम्
झटितौ
झटितान्
तृतीया
झटितेन
झटिताभ्याम्
झटितैः
चतुर्थी
झटिताय
झटिताभ्याम्
झटितेभ्यः
पञ्चमी
झटितात् / झटिताद्
झटिताभ्याम्
झटितेभ्यः
षष्ठी
झटितस्य
झटितयोः
झटितानाम्
सप्तमी
झटिते
झटितयोः
झटितेषु


अन्याः