झटनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
झटनीयः
झटनीयौ
झटनीयाः
सम्बोधन
झटनीय
झटनीयौ
झटनीयाः
द्वितीया
झटनीयम्
झटनीयौ
झटनीयान्
तृतीया
झटनीयेन
झटनीयाभ्याम्
झटनीयैः
चतुर्थी
झटनीयाय
झटनीयाभ्याम्
झटनीयेभ्यः
पञ्चमी
झटनीयात् / झटनीयाद्
झटनीयाभ्याम्
झटनीयेभ्यः
षष्ठी
झटनीयस्य
झटनीययोः
झटनीयानाम्
सप्तमी
झटनीये
झटनीययोः
झटनीयेषु
 
एक
द्वि
बहु
प्रथमा
झटनीयः
झटनीयौ
झटनीयाः
सम्बोधन
झटनीय
झटनीयौ
झटनीयाः
द्वितीया
झटनीयम्
झटनीयौ
झटनीयान्
तृतीया
झटनीयेन
झटनीयाभ्याम्
झटनीयैः
चतुर्थी
झटनीयाय
झटनीयाभ्याम्
झटनीयेभ्यः
पञ्चमी
झटनीयात् / झटनीयाद्
झटनीयाभ्याम्
झटनीयेभ्यः
षष्ठी
झटनीयस्य
झटनीययोः
झटनीयानाम्
सप्तमी
झटनीये
झटनीययोः
झटनीयेषु


अन्याः