ज्वालक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्वालकः
ज्वालकौ
ज्वालकाः
सम्बोधन
ज्वालक
ज्वालकौ
ज्वालकाः
द्वितीया
ज्वालकम्
ज्वालकौ
ज्वालकान्
तृतीया
ज्वालकेन
ज्वालकाभ्याम्
ज्वालकैः
चतुर्थी
ज्वालकाय
ज्वालकाभ्याम्
ज्वालकेभ्यः
पञ्चमी
ज्वालकात् / ज्वालकाद्
ज्वालकाभ्याम्
ज्वालकेभ्यः
षष्ठी
ज्वालकस्य
ज्वालकयोः
ज्वालकानाम्
सप्तमी
ज्वालके
ज्वालकयोः
ज्वालकेषु
 
एक
द्वि
बहु
प्रथमा
ज्वालकः
ज्वालकौ
ज्वालकाः
सम्बोधन
ज्वालक
ज्वालकौ
ज्वालकाः
द्वितीया
ज्वालकम्
ज्वालकौ
ज्वालकान्
तृतीया
ज्वालकेन
ज्वालकाभ्याम्
ज्वालकैः
चतुर्थी
ज्वालकाय
ज्वालकाभ्याम्
ज्वालकेभ्यः
पञ्चमी
ज्वालकात् / ज्वालकाद्
ज्वालकाभ्याम्
ज्वालकेभ्यः
षष्ठी
ज्वालकस्य
ज्वालकयोः
ज्वालकानाम्
सप्तमी
ज्वालके
ज्वालकयोः
ज्वालकेषु


अन्याः