ज्वारक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्वारकः
ज्वारकौ
ज्वारकाः
सम्बोधन
ज्वारक
ज्वारकौ
ज्वारकाः
द्वितीया
ज्वारकम्
ज्वारकौ
ज्वारकान्
तृतीया
ज्वारकेण
ज्वारकाभ्याम्
ज्वारकैः
चतुर्थी
ज्वारकाय
ज्वारकाभ्याम्
ज्वारकेभ्यः
पञ्चमी
ज्वारकात् / ज्वारकाद्
ज्वारकाभ्याम्
ज्वारकेभ्यः
षष्ठी
ज्वारकस्य
ज्वारकयोः
ज्वारकाणाम्
सप्तमी
ज्वारके
ज्वारकयोः
ज्वारकेषु
 
एक
द्वि
बहु
प्रथमा
ज्वारकः
ज्वारकौ
ज्वारकाः
सम्बोधन
ज्वारक
ज्वारकौ
ज्वारकाः
द्वितीया
ज्वारकम्
ज्वारकौ
ज्वारकान्
तृतीया
ज्वारकेण
ज्वारकाभ्याम्
ज्वारकैः
चतुर्थी
ज्वारकाय
ज्वारकाभ्याम्
ज्वारकेभ्यः
पञ्चमी
ज्वारकात् / ज्वारकाद्
ज्वारकाभ्याम्
ज्वारकेभ्यः
षष्ठी
ज्वारकस्य
ज्वारकयोः
ज्वारकाणाम्
सप्तमी
ज्वारके
ज्वारकयोः
ज्वारकेषु


अन्याः